Original

यस्य चात्मसमो लोको धर्मज्ञस्य मनस्विनः ।सर्वधर्मेषु च रतस्तं देवा ब्राह्मणं विदुः ॥ ३४ ॥

Segmented

यस्य च आत्म-समः लोको धर्म-ज्ञस्य मनस्विनः सर्व-धर्मेषु च रतस् तम् देवा ब्राह्मणम् विदुः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
आत्म आत्मन् pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
लोको लोक pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
ज्ञस्य ज्ञ pos=a,g=m,c=6,n=s
मनस्विनः मनस्विन् pos=a,g=m,c=6,n=s
सर्व सर्व pos=n,comp=y
धर्मेषु धर्म pos=n,g=m,c=7,n=p
pos=i
रतस् रम् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
देवा देव pos=n,g=m,c=1,n=p
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit