Original

जितेन्द्रियो धर्मपरः स्वाध्यायनिरतः शुचिः ।कामक्रोधौ वशे यस्य तं देवा ब्राह्मणं विदुः ॥ ३३ ॥

Segmented

जित-इन्द्रियः धर्म-परः स्वाध्याय-निरतः शुचिः काम-क्रोधौ वशे यस्य तम् देवा ब्राह्मणम् विदुः

Analysis

Word Lemma Parse
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
स्वाध्याय स्वाध्याय pos=n,comp=y
निरतः निरम् pos=va,g=m,c=1,n=s,f=part
शुचिः शुचि pos=a,g=m,c=1,n=s
काम काम pos=n,comp=y
क्रोधौ क्रोध pos=n,g=m,c=1,n=d
वशे वश pos=n,g=m,c=7,n=s
यस्य यद् pos=n,g=m,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
देवा देव pos=n,g=m,c=1,n=p
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit