Original

यो वदेदिह सत्यानि गुरुं संतोषयेत च ।हिंसितश्च न हिंसेत तं देवा ब्राह्मणं विदुः ॥ ३२ ॥

Segmented

यो वदेद् इह सत्यानि गुरुम् संतोषयेत च हिंसितः च न हिंसेत तम् देवा ब्राह्मणम् विदुः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
वदेद् वद् pos=v,p=3,n=s,l=vidhilin
इह इह pos=i
सत्यानि सत्य pos=n,g=n,c=2,n=p
गुरुम् गुरु pos=n,g=m,c=2,n=s
संतोषयेत संतोषय् pos=v,p=3,n=s,l=vidhilin
pos=i
हिंसितः हिंस् pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
हिंसेत हिंस् pos=v,p=3,n=s,l=vidhilin
तम् तद् pos=n,g=m,c=2,n=s
देवा देव pos=n,g=m,c=1,n=p
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit