Original

क्रोधः शत्रुः शरीरस्थो मनुष्याणां द्विजोत्तम ।यः क्रोधमोहौ त्यजति तं देवा ब्राह्मणं विदुः ॥ ३१ ॥

Segmented

क्रोधः शत्रुः शरीर-स्थः मनुष्याणाम् द्विज-उत्तम यः क्रोध-मोहौ त्यजति तम् देवा ब्राह्मणम् विदुः

Analysis

Word Lemma Parse
क्रोधः क्रोध pos=n,g=m,c=1,n=s
शत्रुः शत्रु pos=n,g=m,c=1,n=s
शरीर शरीर pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
द्विज द्विज pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
यः यद् pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
मोहौ मोह pos=n,g=m,c=2,n=d
त्यजति त्यज् pos=v,p=3,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
देवा देव pos=n,g=m,c=1,n=p
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit