Original

उपरिष्टाच्च वृक्षस्य बलाका संन्यलीयत ।तया पुरीषमुत्सृष्टं ब्राह्मणस्य तदोपरि ॥ ३ ॥

Segmented

उपरिष्टात् च वृक्षस्य बलाका संन्यलीयत तया पुरीषम् उत्सृष्टम् ब्राह्मणस्य तदा उपरि

Analysis

Word Lemma Parse
उपरिष्टात् उपरिष्टात् pos=i
pos=i
वृक्षस्य वृक्ष pos=n,g=m,c=6,n=s
बलाका बलाका pos=n,g=f,c=1,n=s
संन्यलीयत संनिली pos=v,p=3,n=s,l=lan
तया तद् pos=n,g=f,c=3,n=s
पुरीषम् पुरीष pos=n,g=n,c=1,n=s
उत्सृष्टम् उत्सृज् pos=va,g=n,c=1,n=s,f=part
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
तदा तदा pos=i
उपरि उपरि pos=i