Original

दैवतेष्वपि सर्वेषु भर्ता मे दैवतं परम् ।अविशेषेण तस्याहं कुर्यां धर्मं द्विजोत्तम ॥ २९ ॥

Segmented

दैवतेषु अपि सर्वेषु भर्ता मे दैवतम् परम् अविशेषेण तस्य अहम् कुर्याम् धर्मम् द्विज-उत्तम

Analysis

Word Lemma Parse
दैवतेषु दैवत pos=n,g=n,c=7,n=p
अपि अपि pos=i
सर्वेषु सर्व pos=n,g=n,c=7,n=p
भर्ता भर्तृ pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
दैवतम् दैवत pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
अविशेषेण अविशेष pos=n,g=m,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin
धर्मम् धर्म pos=n,g=m,c=2,n=s
द्विज द्विज pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s