Original

ब्राह्मणानां परिभवाद्वातापिश्च दुरात्मवान् ।अगस्त्यमृषिमासाद्य जीर्णः क्रूरो महासुरः ॥ २६ ॥

Segmented

ब्राह्मणानाम् परिभवाद् वातापिः च दुरात्मवान् अगस्त्यम् ऋषिम् आसाद्य जीर्णः क्रूरो महा-असुरः

Analysis

Word Lemma Parse
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
परिभवाद् परिभव pos=n,g=m,c=5,n=s
वातापिः वातापि pos=n,g=m,c=1,n=s
pos=i
दुरात्मवान् दुरात्मवत् pos=a,g=m,c=1,n=s
अगस्त्यम् अगस्त्य pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
जीर्णः जृ pos=va,g=m,c=1,n=s,f=part
क्रूरो क्रूर pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
असुरः असुर pos=n,g=m,c=1,n=s