Original

तथैव दीप्ततपसां मुनीनां भावितात्मनाम् ।येषां क्रोधाग्निरद्यापि दण्डके नोपशाम्यति ॥ २५ ॥

Segmented

तथा एव दीप्त-तपस् मुनीनाम् भावितात्मनाम् येषाम् क्रोध-अग्निः अद्य अपि दण्डके न उपशाम्यति

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
दीप्त दीप् pos=va,comp=y,f=part
तपस् तपस् pos=n,g=m,c=6,n=p
मुनीनाम् मुनि pos=n,g=m,c=6,n=p
भावितात्मनाम् भावितात्मन् pos=a,g=m,c=6,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
क्रोध क्रोध pos=n,comp=y
अग्निः अग्नि pos=n,g=m,c=1,n=s
अद्य अद्य pos=i
अपि अपि pos=i
दण्डके दण्डक pos=n,g=m,c=7,n=s
pos=i
उपशाम्यति उपशम् pos=v,p=3,n=s,l=lat