Original

जानामि तेजो विप्राणां महाभाग्यं च धीमताम् ।अपेयः सागरः क्रोधात्कृतो हि लवणोदकः ॥ २४ ॥

Segmented

जानामि तेजो विप्राणाम् महाभाग्यम् च धीमताम् अपेयः सागरः क्रोधात् कृतो हि लवण-उदकः

Analysis

Word Lemma Parse
जानामि ज्ञा pos=v,p=1,n=s,l=lat
तेजो तेजस् pos=n,g=n,c=2,n=s
विप्राणाम् विप्र pos=n,g=m,c=6,n=p
महाभाग्यम् महाभाग्य pos=n,g=n,c=2,n=s
pos=i
धीमताम् धीमत् pos=a,g=m,c=6,n=p
अपेयः अपेय pos=a,g=m,c=1,n=s
सागरः सागर pos=n,g=m,c=1,n=s
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
लवण लवण pos=n,comp=y
उदकः उदक pos=n,g=m,c=1,n=s