Original

स्त्र्युवाच ।नावजानाम्यहं विप्रान्देवैस्तुल्यान्मनस्विनः ।अपराधमिमं विप्र क्षन्तुमर्हसि मेऽनघ ॥ २३ ॥

Segmented

स्त्री उवाच न अवजानामि अहम् विप्रान् देवैस् तुल्यान् मनस्विनः अपराधम् इमम् विप्र क्षन्तुम् अर्हसि मे ऽनघ

Analysis

Word Lemma Parse
स्त्री स्त्री pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अवजानामि अवज्ञा pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
विप्रान् विप्र pos=n,g=m,c=2,n=p
देवैस् देव pos=n,g=m,c=3,n=p
तुल्यान् तुल्य pos=a,g=m,c=2,n=p
मनस्विनः मनस्विन् pos=a,g=m,c=2,n=p
अपराधम् अपराध pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
क्षन्तुम् क्षम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s