Original

इन्द्रोऽप्येषां प्रणमते किं पुनर्मानुषा भुवि ।अवलिप्ते न जानीषे वृद्धानां न श्रुतं त्वया ।ब्राह्मणा ह्यग्निसदृशा दहेयुः पृथिवीमपि ॥ २२ ॥

Segmented

इन्द्रो अपि एषाम् प्रणमते किम् पुनः मानुषा भुवि अवलिप्ते न जानीषे वृद्धानाम् न श्रुतम् त्वया ब्राह्मणा हि अग्नि-सदृशाः दहेयुः पृथिवीम् अपि

Analysis

Word Lemma Parse
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
अपि अपि pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
प्रणमते प्रणम् pos=v,p=3,n=s,l=lat
किम् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
मानुषा मानुष pos=a,g=f,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s
अवलिप्ते अवलिप् pos=va,g=m,c=7,n=s,f=part
pos=i
जानीषे ज्ञा pos=v,p=2,n=s,l=lat
वृद्धानाम् वृद्ध pos=a,g=m,c=6,n=p
pos=i
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
हि हि pos=i
अग्नि अग्नि pos=n,comp=y
सदृशाः सदृश pos=a,g=m,c=1,n=p
दहेयुः दह् pos=v,p=3,n=p,l=vidhilin
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
अपि अपि pos=i