Original

ब्राह्मण उवाच ।ब्राह्मणा न गरीयांसो गरीयांस्ते पतिः कृतः ।गृहस्थधर्मे वर्तन्ती ब्राह्मणानवमन्यसे ॥ २१ ॥

Segmented

ब्राह्मण उवाच ब्राह्मणा न गरीयांसो गरीयांस् ते पतिः गृहस्थ-धर्मे वर्तन्ती ब्राह्मणान् अवमन्यसे

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
pos=i
गरीयांसो गरीयस् pos=a,g=m,c=1,n=s
गरीयांस् त्वद् pos=n,g=,c=6,n=s
ते पति pos=n,g=m,c=1,n=s
पतिः कृ pos=va,g=m,c=1,n=s,f=part
गृहस्थ गृहस्थ pos=n,comp=y
धर्मे धर्म pos=n,g=m,c=7,n=s
वर्तन्ती वृत् pos=va,g=f,c=1,n=s,f=part
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
अवमन्यसे अवमन् pos=v,p=2,n=s,l=lat