Original

क्षन्तुमर्हसि मे विप्र भर्ता मे दैवतं महत् ।स चापि क्षुधितः श्रान्तः प्राप्तः शुश्रूषितो मया ॥ २० ॥

Segmented

क्षन्तुम् अर्हसि मे विप्र भर्ता मे दैवतम् महत् स च अपि क्षुधितः श्रान्तः प्राप्तः शुश्रूषितो मया

Analysis

Word Lemma Parse
क्षन्तुम् क्षम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
दैवतम् दैवत pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
क्षुधितः क्षुध् pos=va,g=m,c=1,n=s,f=part
श्रान्तः श्रम् pos=va,g=m,c=1,n=s,f=part
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
शुश्रूषितो शुश्रूष् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s