Original

साङ्गोपनिषदान्वेदानधीते द्विजसत्तमः ।स वृक्षमूले कस्मिंश्चिद्वेदानुच्चारयन्स्थितः ॥ २ ॥

Segmented

साङ्ग-उपनिषदान् वेदान् अधीते द्विज-सत्तमः स वृक्ष-मूले कस्मिंश्चिद् वेदान् उच्चारयन् स्थितः

Analysis

Word Lemma Parse
साङ्ग साङ्ग pos=a,comp=y
उपनिषदान् उपनिषद pos=n,g=m,c=2,n=p
वेदान् वेद pos=n,g=m,c=2,n=p
अधीते अधी pos=v,p=3,n=s,l=lat
द्विज द्विज pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वृक्ष वृक्ष pos=n,comp=y
मूले मूल pos=n,g=n,c=7,n=s
कस्मिंश्चिद् कश्चित् pos=n,g=n,c=7,n=s
वेदान् वेद pos=n,g=m,c=2,n=p
उच्चारयन् उच्चारय् pos=va,g=m,c=1,n=s,f=part
स्थितः स्था pos=va,g=m,c=1,n=s,f=part