Original

मार्कण्डेय उवाच ।ब्राह्मणं क्रोधसंतप्तं ज्वलन्तमिव तेजसा ।दृष्ट्वा साध्वी मनुष्येन्द्र सान्त्वपूर्वं वचोऽब्रवीत् ॥ १९ ॥

Segmented

मार्कण्डेय उवाच ब्राह्मणम् क्रोध-संतप्तम् ज्वलन्तम् इव तेजसा दृष्ट्वा साध्वी मनुष्य-इन्द्र सान्त्व-पूर्वम् वचो ऽब्रवीत्

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
क्रोध क्रोध pos=n,comp=y
संतप्तम् संतप् pos=va,g=m,c=2,n=s,f=part
ज्वलन्तम् ज्वल् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s
दृष्ट्वा दृश् pos=vi
साध्वी साध्वी pos=n,g=f,c=1,n=s
मनुष्य मनुष्य pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सान्त्व सान्त्व pos=n,comp=y
पूर्वम् पूर्वम् pos=i
वचो वचस् pos=n,g=n,c=2,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan