Original

ब्राह्मण उवाच ।किमिदं भवति त्वं मां तिष्ठेत्युक्त्वा वराङ्गने ।उपरोधं कृतवती न विसर्जितवत्यसि ॥ १८ ॥

Segmented

ब्राह्मण उवाच किम् इदम् भवति त्वम् माम् तिष्ठ इति उक्त्वा वर-अङ्गने उपरोधम् कृतवती न विसर्जितवती असि

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
उक्त्वा वच् pos=vi
वर वर pos=a,comp=y
अङ्गने अङ्गना pos=n,g=f,c=8,n=s
उपरोधम् उपरोध pos=n,g=m,c=2,n=s
कृतवती कृ pos=va,g=f,c=1,n=s,f=part
pos=i
विसर्जितवती विसर्जय् pos=va,g=f,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat