Original

व्रीडिता साभवत्साध्वी तदा भरतसत्तम ।भिक्षामादाय विप्राय निर्जगाम यशस्विनी ॥ १७ ॥

Segmented

व्रीडिता सा अभवत् साध्वी तदा भरत-सत्तम भिक्षाम् आदाय विप्राय निर्जगाम यशस्विनी

Analysis

Word Lemma Parse
व्रीडिता व्रीड् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
साध्वी साध्वी pos=n,g=f,c=1,n=s
तदा तदा pos=i
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
भिक्षाम् भिक्षा pos=n,g=f,c=2,n=s
आदाय आदा pos=vi
विप्राय विप्र pos=n,g=m,c=4,n=s
निर्जगाम निर्गम् pos=v,p=3,n=s,l=lit
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s