Original

सा ब्राह्मणं तदा दृष्ट्वा संस्थितं भैक्षकाङ्क्षिणम् ।कुर्वती पतिशुश्रूषां सस्माराथ शुभेक्षणा ॥ १६ ॥

Segmented

सा ब्राह्मणम् तदा दृष्ट्वा संस्थितम् भैक्ष-काङ्क्षिनम् कुर्वती पति-शुश्रूषाम् सस्मार अथ शुभ-ईक्षणा

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
तदा तदा pos=i
दृष्ट्वा दृश् pos=vi
संस्थितम् संस्था pos=va,g=m,c=2,n=s,f=part
भैक्ष भैक्ष pos=n,comp=y
काङ्क्षिनम् काङ्क्षिन् pos=a,g=m,c=2,n=s
कुर्वती कृ pos=va,g=f,c=1,n=s,f=part
पति पति pos=n,comp=y
शुश्रूषाम् शुश्रूषा pos=n,g=f,c=2,n=s
सस्मार स्मृ pos=v,p=3,n=s,l=lit
अथ अथ pos=i
शुभ शुभ pos=a,comp=y
ईक्षणा ईक्षण pos=n,g=f,c=1,n=s