Original

साध्वाचारा शुचिर्दक्षा कुटुम्बस्य हितैषिणी ।भर्तुश्चापि हितं यत्तत्सततं सानुवर्तते ॥ १४ ॥

Segmented

साधु-आचारा शुचिः दक्षा कुटुम्बस्य हित-एषिणी भर्तुः च अपि हितम् यत् तत् सततम् सा अनुवर्तते

Analysis

Word Lemma Parse
साधु साधु pos=a,comp=y
आचारा आचार pos=n,g=f,c=1,n=s
शुचिः शुचि pos=a,g=f,c=1,n=s
दक्षा दक्ष pos=a,g=f,c=1,n=s
कुटुम्बस्य कुटुम्ब pos=n,g=n,c=6,n=s
हित हित pos=n,comp=y
एषिणी एषिन् pos=a,g=f,c=1,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
pos=i
अपि अपि pos=i
हितम् हित pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
सततम् सततम् pos=i
सा तद् pos=n,g=f,c=1,n=s
अनुवर्तते अनुवृत् pos=v,p=3,n=s,l=lat