Original

न कर्मणा न मनसा नात्यश्नान्नापि चापिबत् ।तं सर्वभावोपगता पतिशुश्रूषणे रता ॥ १३ ॥

Segmented

न कर्मणा न मनसा न अत्यश्नात् न अपि च अपिबत् तम् सर्व-भाव-उपगता पति-शुश्रूषणे रता

Analysis

Word Lemma Parse
pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
pos=i
मनसा मनस् pos=n,g=n,c=3,n=s
pos=i
अत्यश्नात् अत्यश् pos=v,p=3,n=s,l=lan
pos=i
अपि अपि pos=i
pos=i
अपिबत् पा pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
भाव भाव pos=n,comp=y
उपगता उपगम् pos=va,g=f,c=1,n=s,f=part
पति पति pos=n,comp=y
शुश्रूषणे शुश्रूषण pos=n,g=n,c=7,n=s
रता रम् pos=va,g=f,c=1,n=s,f=part