Original

उच्छिष्टं भुञ्जते भर्तुः सा तु नित्यं युधिष्ठिर ।दैवतं च पतिं मेने भर्तुश्चित्तानुसारिणी ॥ १२ ॥

Segmented

उच्छिष्टम् भुञ्जते भर्तुः सा तु नित्यम् युधिष्ठिर दैवतम् च पतिम् मेने भर्तुः चित्त-अनुसारिणी

Analysis

Word Lemma Parse
उच्छिष्टम् उच्छिष्ट pos=n,g=n,c=2,n=s
भुञ्जते भुज् pos=v,p=3,n=s,l=lat
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
नित्यम् नित्यम् pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
दैवतम् दैवत pos=n,g=n,c=2,n=s
pos=i
पतिम् पति pos=n,g=m,c=2,n=s
मेने मन् pos=v,p=3,n=s,l=lit
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
चित्त चित्त pos=n,comp=y
अनुसारिणी अनुसारिन् pos=a,g=f,c=1,n=s