Original

प्रह्वा पर्यचरच्चापि भर्तारमसितेक्षणा ।आहारेणाथ भक्ष्यैश्च वाक्यैः सुमधुरैस्तथा ॥ ११ ॥

Segmented

प्रह्वा पर्यचरत् च अपि भर्तारम् असित-ईक्षणा आहारेण अथ भक्ष्यैः च वाक्यैः सुमधुरैस् तथा

Analysis

Word Lemma Parse
प्रह्वा प्रह्व pos=a,g=f,c=1,n=s
पर्यचरत् परिचर् pos=v,p=3,n=s,l=lan
pos=i
अपि अपि pos=i
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
असित असित pos=a,comp=y
ईक्षणा ईक्षण pos=n,g=f,c=1,n=s
आहारेण आहार pos=n,g=m,c=3,n=s
अथ अथ pos=i
भक्ष्यैः भक्ष्य pos=n,g=n,c=3,n=p
pos=i
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
सुमधुरैस् सुमधुर pos=a,g=n,c=3,n=p
तथा तथा pos=i