Original

सा तु दृष्ट्वा पतिं साध्वी ब्राह्मणं व्यपहाय तम् ।पाद्यमाचमनीयं च ददौ भर्त्रे तथासनम् ॥ १० ॥

Segmented

सा तु दृष्ट्वा पतिम् साध्वी ब्राह्मणम् व्यपहाय तम् पाद्यम् आचमनीयम् च ददौ भर्त्रे तथा आसनम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
दृष्ट्वा दृश् pos=vi
पतिम् पति pos=n,g=m,c=2,n=s
साध्वी साध्वी pos=n,g=f,c=1,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
व्यपहाय व्यपहा pos=vi
तम् तद् pos=n,g=m,c=2,n=s
पाद्यम् पाद्य pos=n,g=n,c=2,n=s
आचमनीयम् आचमनीय pos=n,g=n,c=2,n=s
pos=i
ददौ दा pos=v,p=3,n=s,l=lit
भर्त्रे भर्तृ pos=n,g=m,c=4,n=s
तथा तथा pos=i
आसनम् आसन pos=n,g=n,c=2,n=s