Original

मार्कण्डेय उवाच ।कश्चिद्द्विजातिप्रवरो वेदाध्यायी तपोधनः ।तपस्वी धर्मशीलश्च कौशिको नाम भारत ॥ १ ॥

Segmented

मार्कण्डेय उवाच कश्चिद् द्विजाति-प्रवरः वेद-अध्यायी तपोधनः तपस्वी धर्म-शीलः च कौशिको नाम भारत

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
द्विजाति द्विजाति pos=n,comp=y
प्रवरः प्रवर pos=a,g=m,c=1,n=s
वेद वेद pos=n,comp=y
अध्यायी अध्यायिन् pos=a,g=m,c=1,n=s
तपोधनः तपोधन pos=a,g=m,c=1,n=s
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
pos=i
कौशिको कौशिक pos=n,g=m,c=1,n=s
नाम नाम pos=i
भारत भारत pos=n,g=m,c=8,n=s