Original

एकपत्न्यश्च या नार्यो याश्च सत्यं वदन्त्युत ।कुक्षिणा दश मासांश्च गर्भं संधारयन्ति याः ।नार्यः कालेन संभूय किमद्भुततरं ततः ॥ ९ ॥

Segmented

एकपत्नीः च या नार्यो याः च सत्यम् वदन्ति उत कुक्षिणा दश मासांः च गर्भम् संधारयन्ति याः नार्यः कालेन सम्भूय किम् अद्भुततरम् ततः

Analysis

Word Lemma Parse
एकपत्नीः एकपत्नी pos=n,g=f,c=1,n=p
pos=i
या यद् pos=n,g=f,c=1,n=p
नार्यो नारी pos=n,g=f,c=1,n=p
याः यद् pos=n,g=f,c=1,n=p
pos=i
सत्यम् सत्य pos=n,g=n,c=2,n=s
वदन्ति वद् pos=v,p=3,n=p,l=lat
उत उत pos=i
कुक्षिणा कुक्षि pos=n,g=m,c=3,n=s
दश दशन् pos=n,g=n,c=2,n=s
मासांः मास pos=n,g=m,c=2,n=p
pos=i
गर्भम् गर्भ pos=n,g=m,c=2,n=s
संधारयन्ति संधारय् pos=v,p=3,n=p,l=lat
याः यद् pos=n,g=f,c=1,n=p
नार्यः नारी pos=n,g=f,c=1,n=p
कालेन काल pos=n,g=m,c=3,n=s
सम्भूय सम्भू pos=vi
किम् pos=n,g=n,c=1,n=s
अद्भुततरम् अद्भुततर pos=a,g=n,c=1,n=s
ततः ततस् pos=i