Original

स्त्रीणां धर्मात्सुघोराद्धि नान्यं पश्यामि दुष्करम् ।साध्वाचाराः स्त्रियो ब्रह्मन्यत्कुर्वन्ति सदादृताः ।दुष्करं बत कुर्वन्ति पितरो मातरश्च वै ॥ ८ ॥

Segmented

स्त्रीणाम् धर्मात् सु घोरात् हि न अन्यम् पश्यामि दुष्करम् साधु-आचार स्त्रियो ब्रह्मन् यत् कुर्वन्ति सत्-आदृत दुष्करम् बत कुर्वन्ति पितरो मातरः च वै

Analysis

Word Lemma Parse
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
धर्मात् धर्म pos=n,g=m,c=5,n=s
सु सु pos=i
घोरात् घोर pos=a,g=m,c=5,n=s
हि हि pos=i
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
दुष्करम् दुष्कर pos=a,g=m,c=2,n=s
साधु साधु pos=n,comp=y
आचार आचार pos=n,g=f,c=1,n=p
स्त्रियो स्त्री pos=n,g=f,c=1,n=p
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=2,n=s
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
सत् अस् pos=va,comp=y,f=part
आदृत आदृत pos=a,g=f,c=1,n=p
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
बत बत pos=i
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
पितरो पितृ pos=n,g=m,c=1,n=p
मातरः मातृ pos=n,g=f,c=1,n=p
pos=i
वै वै pos=i