Original

पतिव्रतानां माहात्म्यं वक्तुमर्हसि नः प्रभो ।निरुध्य चेन्द्रियग्रामं मनः संरुध्य चानघ ।पतिं दैवतवच्चापि चिन्तयन्त्यः स्थिता हि याः ॥ ६ ॥

Segmented

पतिव्रतानाम् माहात्म्यम् वक्तुम् अर्हसि नः प्रभो निरुध्य च इन्द्रिय-ग्रामम् मनः संरुध्य च अनघ पतिम् दैवत-वत् च अपि चिन्तयन्त्यः स्थिता हि याः

Analysis

Word Lemma Parse
पतिव्रतानाम् पतिव्रता pos=n,g=f,c=6,n=p
माहात्म्यम् माहात्म्य pos=n,g=n,c=2,n=s
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
नः मद् pos=n,g=,c=2,n=p
प्रभो प्रभु pos=n,g=m,c=8,n=s
निरुध्य निरुध् pos=vi
pos=i
इन्द्रिय इन्द्रिय pos=n,comp=y
ग्रामम् ग्राम pos=n,g=m,c=2,n=s
मनः मनस् pos=n,g=n,c=2,n=s
संरुध्य संरुध् pos=vi
pos=i
अनघ अनघ pos=a,g=m,c=8,n=s
पतिम् पति pos=n,g=m,c=2,n=s
दैवत दैवत pos=n,comp=y
वत् वत् pos=i
pos=i
अपि अपि pos=i
चिन्तयन्त्यः चिन्तय् pos=va,g=f,c=1,n=p,f=part
स्थिता स्था pos=va,g=f,c=1,n=p,f=part
हि हि pos=i
याः यद् pos=n,g=f,c=1,n=p