Original

मन्येऽहं गुरुवत्सर्वमेकपत्न्यस्तथा स्त्रियः ।पतिव्रतानां शुश्रूषा दुष्करा प्रतिभाति मे ॥ ५ ॥

Segmented

मन्ये ऽहम् गुरु-वत् सर्वम् एकपत्नीः तथा स्त्रियः पतिव्रतानाम् शुश्रूषा दुष्करा प्रतिभाति मे

Analysis

Word Lemma Parse
मन्ये मन् pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
गुरु गुरु pos=n,comp=y
वत् वत् pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
एकपत्नीः एकपत्नी pos=n,g=f,c=1,n=p
तथा तथा pos=i
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
पतिव्रतानाम् पतिव्रता pos=n,g=f,c=6,n=p
शुश्रूषा शुश्रूषा pos=n,g=f,c=1,n=s
दुष्करा दुष्कर pos=a,g=f,c=1,n=s
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s