Original

प्रत्यक्षेण हि विप्रर्षे देवा दृश्यन्ति सत्तम ।सूर्याचन्द्रमसौ वायुः पृथिवी वह्निरेव च ॥ ३ ॥

Segmented

प्रत्यक्षेण हि विप्र-ऋषे देवा दृश्यन्ति सत्तम सूर्याचन्द्रमसौ वायुः पृथिवी वह्निः एव च

Analysis

Word Lemma Parse
प्रत्यक्षेण प्रत्यक्ष pos=a,g=n,c=3,n=s
हि हि pos=i
विप्र विप्र pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
देवा देव pos=n,g=m,c=1,n=p
दृश्यन्ति दृश् pos=v,p=3,n=p,l=lat
सत्तम सत्तम pos=a,g=m,c=8,n=s
सूर्याचन्द्रमसौ सूर्याचन्द्रमस् pos=n,g=m,c=1,n=d
वायुः वायु pos=n,g=m,c=1,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
वह्निः वह्नि pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i