Original

नैव यज्ञः स्त्रियः कश्चिन्न श्राद्धं नोपवासकम् ।या तु भर्तरि शुश्रूषा तया स्वर्गमुपाश्नुते ॥ २० ॥

Segmented

न एव यज्ञः स्त्रियः कश्चिन् न श्राद्धम् न उपवासकम् या तु भर्तरि शुश्रूषा तया स्वर्गम् उपाश्नुते

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
स्त्रियः स्त्री pos=n,g=f,c=6,n=s
कश्चिन् कश्चित् pos=n,g=m,c=1,n=s
pos=i
श्राद्धम् श्राद्ध pos=n,g=n,c=1,n=s
pos=i
उपवासकम् उपवासक pos=n,g=n,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
तु तु pos=i
भर्तरि भर्तृ pos=n,g=m,c=7,n=s
शुश्रूषा शुश्रूषा pos=n,g=f,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
उपाश्नुते उपाश् pos=v,p=3,n=s,l=lat