Original

श्रोतुमिच्छामि भगवन्स्त्रीणां माहात्म्यमुत्तमम् ।कथ्यमानं त्वया विप्र सूक्ष्मं धर्मं च तत्त्वतः ॥ २ ॥

Segmented

श्रोतुम् इच्छामि भगवन् स्त्रीणाम् माहात्म्यम् उत्तमम् कथ्यमानम् त्वया विप्र सूक्ष्मम् धर्मम् च तत्त्वतः

Analysis

Word Lemma Parse
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
भगवन् भगवत् pos=a,g=m,c=8,n=s
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
माहात्म्यम् माहात्म्य pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
कथ्यमानम् कथय् pos=va,g=n,c=2,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
सूक्ष्मम् सूक्ष्म pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s