Original

तयोराशां तु सफलां यः करोति स धर्मवित् ।पिता माता च राजेन्द्र तुष्यतो यस्य नित्यदा ।इह प्रेत्य च तस्याथ कीर्तिर्धर्मश्च शाश्वतः ॥ १९ ॥

Segmented

तयोः आशाम् तु सफलाम् यः करोति स धर्म-विद् पिता माता च राज-इन्द्र तुष्यतो यस्य नित्यदा इह प्रेत्य च तस्य अथ कीर्तिः धर्मः च शाश्वतः

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
आशाम् आशा pos=n,g=f,c=2,n=s
तु तु pos=i
सफलाम् सफल pos=a,g=f,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
करोति कृ pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तुष्यतो तुष् pos=v,p=3,n=d,l=lat
यस्य यद् pos=n,g=m,c=6,n=s
नित्यदा नित्यदा pos=i
इह इह pos=i
प्रेत्य प्रे pos=vi
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अथ अथ pos=i
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
शाश्वतः शाश्वत pos=a,g=m,c=1,n=s