Original

आशंसते च पुत्रेषु पिता माता च भारत ।यशः कीर्तिमथैश्वर्यं प्रजा धर्मं तथैव च ॥ १८ ॥

Segmented

आशंसते च पुत्रेषु पिता माता च भारत यशः कीर्तिम् अथ ऐश्वर्यम् प्रजा धर्मम् तथा एव च

Analysis

Word Lemma Parse
आशंसते आशंस् pos=v,p=3,n=s,l=lat
pos=i
पुत्रेषु पुत्र pos=n,g=m,c=7,n=p
पिता पितृ pos=n,g=m,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
यशः यशस् pos=n,g=n,c=2,n=s
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
अथ अथ pos=i
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
प्रजा प्रजा pos=n,g=f,c=2,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
तथा तथा pos=i
एव एव pos=i
pos=i