Original

तपसा देवतेज्याभिर्वन्दनेन तितिक्षया ।अभिचारैरुपायैश्च ईहन्ते पितरः सुतान् ॥ १६ ॥

Segmented

तपसा देवता-इज्याभिः वन्दनेन तितिक्षया अभिचारैः उपायैः च ईहन्ते पितरः सुतान्

Analysis

Word Lemma Parse
तपसा तपस् pos=n,g=n,c=3,n=s
देवता देवता pos=n,comp=y
इज्याभिः इज्या pos=n,g=f,c=3,n=p
वन्दनेन वन्दन pos=n,g=n,c=3,n=s
तितिक्षया तितिक्षा pos=n,g=f,c=3,n=s
अभिचारैः अभिचार pos=n,g=m,c=3,n=p
उपायैः उपाय pos=n,g=m,c=3,n=p
pos=i
ईहन्ते ईह् pos=v,p=3,n=p,l=lat
पितरः पितृ pos=n,g=m,c=1,n=p
सुतान् सुत pos=n,g=m,c=2,n=p