Original

मातरं सदृशीं तात पितॄनन्ये च मन्यते ।दुष्करं कुरुते माता विवर्धयति या प्रजाः ॥ १५ ॥

Segmented

मातरम् सदृशीम् तात पितॄन् अन्ये च मन्यते दुष्करम् कुरुते माता विवर्धयति या प्रजाः

Analysis

Word Lemma Parse
मातरम् मातृ pos=n,g=f,c=2,n=s
सदृशीम् सदृश pos=a,g=f,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
पितॄन् पितृ pos=n,g=m,c=2,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
मन्यते मन् pos=v,p=3,n=s,l=lat
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
माता मातृ pos=n,g=f,c=1,n=s
विवर्धयति विवर्धय् pos=v,p=3,n=s,l=lat
या यद् pos=n,g=f,c=1,n=s
प्रजाः प्रजा pos=n,g=f,c=2,n=p