Original

मार्कण्डेय उवाच ।हन्त ते सर्वमाख्यास्ये प्रश्नमेतं सुदुर्वचम् ।तत्त्वेन भरतश्रेष्ठ गदतस्तन्निबोध मे ॥ १४ ॥

Segmented

मार्कण्डेय उवाच हन्त ते सर्वम् आख्यास्ये प्रश्नम् एतम् सु दुर्वचम् तत्त्वेन भरत-श्रेष्ठ गदतस् तन् निबोध मे

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हन्त हन्त pos=i
ते त्वद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=m,c=2,n=s
आख्यास्ये आख्या pos=v,p=1,n=s,l=lrt
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
एतम् एतद् pos=n,g=m,c=2,n=s
सु सु pos=i
दुर्वचम् दुर्वच pos=a,g=m,c=2,n=s
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
गदतस् गद् pos=va,g=m,c=6,n=s,f=part
तन् तद् pos=n,g=n,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s