Original

ये च क्रूरेषु सर्वेषु वर्तमाना जुगुप्सिताः ।स्वकर्म कुर्वन्ति सदा दुष्करं तच्च मे मतम् ॥ ११ ॥

Segmented

ये च क्रूरेषु सर्वेषु वर्तमाना जुगुप्सिताः स्व-कर्म कुर्वन्ति सदा दुष्करम् तत् च मे मतम्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
क्रूरेषु क्रूर pos=a,g=n,c=7,n=p
सर्वेषु सर्व pos=n,g=n,c=7,n=p
वर्तमाना वृत् pos=va,g=f,c=1,n=p,f=part
जुगुप्सिताः जुगुप्सित pos=a,g=f,c=1,n=p
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,g=n,c=2,n=s
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
सदा सदा pos=i
दुष्करम् दुष्कर pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part