Original

वैशंपायन उवाच ।ततो युधिष्ठिरो राजा मार्कण्डेयं महाद्युतिम् ।पप्रच्छ भरतश्रेष्ठो धर्मप्रश्नं सुदुर्वचम् ॥ १ ॥

Segmented

वैशम्पायन उवाच ततो युधिष्ठिरो राजा मार्कण्डेयम् महा-द्युतिम् पप्रच्छ भरत-श्रेष्ठः धर्म-प्रश्नम् सु दुर्वचम्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
मार्कण्डेयम् मार्कण्डेय pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
द्युतिम् द्युति pos=n,g=m,c=2,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
सु सु pos=i
दुर्वचम् दुर्वच pos=a,g=m,c=2,n=s