Original

शेते लोकविनाशाय तपोबलसमाश्रितः ।उत्तङ्कस्याश्रमाभ्याशे निःश्वसन्पावकार्चिषः ॥ ९ ॥

Segmented

शेते लोक-विनाशाय तपः-बल-समाश्रितः उत्तङ्कस्य आश्रम-अभ्याशे निःश्वसन् पावक-अर्चिस्

Analysis

Word Lemma Parse
शेते शी pos=v,p=3,n=s,l=lat
लोक लोक pos=n,comp=y
विनाशाय विनाश pos=n,g=m,c=4,n=s
तपः तपस् pos=n,comp=y
बल बल pos=n,comp=y
समाश्रितः समाश्रि pos=va,g=m,c=1,n=s,f=part
उत्तङ्कस्य उत्तङ्क pos=n,g=m,c=6,n=s
आश्रम आश्रम pos=n,comp=y
अभ्याशे अभ्याश pos=n,g=m,c=7,n=s
निःश्वसन् निःश्वस् pos=va,g=m,c=1,n=s,f=part
पावक पावक pos=n,comp=y
अर्चिस् अर्चिस् pos=n,g=n,c=6,n=s