Original

अन्तर्भूमिगतस्तत्र वालुकान्तर्हितस्तदा ।मधुकैटभयोः पुत्रो धुन्धुर्भीमपराक्रमः ॥ ८ ॥

Segmented

अन्तः भूमि-गतः तत्र वालुका-अन्तर्हितः तदा मधु-कैटभयोः पुत्रो धुन्धुः भीम-पराक्रमः

Analysis

Word Lemma Parse
अन्तः अन्तर् pos=i
भूमि भूमि pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
वालुका वालुका pos=n,comp=y
अन्तर्हितः अन्तर्धा pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
मधु मधु pos=n,comp=y
कैटभयोः कैटभ pos=n,g=m,c=6,n=d
पुत्रो पुत्र pos=n,g=m,c=1,n=s
धुन्धुः धुन्धु pos=n,g=m,c=1,n=s
भीम भीम pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s