Original

समुद्रो वालुकापूर्ण उज्जानक इति स्मृतः ।आगम्य च स दुष्टात्मा तं देशं भरतर्षभ ।बाधते स्म परं शक्त्या तमुत्तङ्काश्रमं प्रभो ॥ ७ ॥

Segmented

समुद्रो वालुका-पूर्णः उज्जानक इति स्मृतः आगम्य च स दुष्ट-आत्मा तम् देशम् भरत-ऋषभ बाधते स्म परम् शक्त्या तम् उत्तङ्क-आश्रमम् प्रभो

Analysis

Word Lemma Parse
समुद्रो समुद्र pos=n,g=m,c=1,n=s
वालुका वालुका pos=n,comp=y
पूर्णः पृ pos=va,g=m,c=1,n=s,f=part
उज्जानक उज्जानक pos=n,g=m,c=1,n=s
इति इति pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
आगम्य आगम् pos=vi
pos=i
तद् pos=n,g=m,c=1,n=s
दुष्ट दुष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
बाधते बाध् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
परम् पर pos=n,g=m,c=2,n=s
शक्त्या शक्ति pos=n,g=f,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
उत्तङ्क उत्तङ्क pos=n,comp=y
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s