Original

स तु देवान्सगन्धर्वाञ्जित्वा धुन्धुरमर्षणः ।बबाध सर्वानसकृद्देवान्विष्णुं च वै भृशम् ॥ ६ ॥

Segmented

स तु देवान् स गन्धर्वान् जित्य धुन्धुः अमर्षणः बबाध सर्वान् असकृद् देवान् विष्णुम् च वै भृशम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
देवान् देव pos=n,g=m,c=2,n=p
pos=i
गन्धर्वान् गन्धर्व pos=n,g=m,c=2,n=p
जित्य जि pos=vi
धुन्धुः धुन्धु pos=n,g=m,c=1,n=s
अमर्षणः अमर्षण pos=a,g=m,c=1,n=s
बबाध बाध् pos=v,p=3,n=s,l=lit
सर्वान् सर्व pos=n,g=m,c=2,n=p
असकृद् असकृत् pos=i
देवान् देव pos=n,g=m,c=2,n=p
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
pos=i
वै वै pos=i
भृशम् भृशम् pos=i