Original

स तु धुन्धुर्वरं लब्ध्वा महावीर्यपराक्रमः ।अनुस्मरन्पितृवधं ततो विष्णुमुपाद्रवत् ॥ ५ ॥

Segmented

स तु धुन्धुः वरम् लब्ध्वा महा-वीर्य-पराक्रमः अनुस्मरन् पितृ-वधम् ततो विष्णुम् उपाद्रवत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
धुन्धुः धुन्धु pos=n,g=m,c=1,n=s
वरम् वर pos=n,g=m,c=2,n=s
लब्ध्वा लभ् pos=vi
महा महत् pos=a,comp=y
वीर्य वीर्य pos=n,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
अनुस्मरन् अनुस्मृ pos=va,g=m,c=1,n=s,f=part
पितृ पितृ pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
ततो ततस् pos=i
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan