Original

आयुष्मान्धृतिमांश्चैव श्रुत्वा भवति पर्वसु ।न च व्याधिभयं किंचित्प्राप्नोति विगतज्वरः ॥ ३९ ॥

Segmented

आयुष्मान् धृतिमान् च एव श्रुत्वा भवति पर्वसु न च व्याधि-भयम् किंचित् प्राप्नोति विगत-ज्वरः

Analysis

Word Lemma Parse
आयुष्मान् आयुष्मत् pos=a,g=m,c=1,n=s
धृतिमान् धृतिमत् pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
श्रुत्वा श्रु pos=vi
भवति भू pos=v,p=3,n=s,l=lat
पर्वसु पर्वन् pos=n,g=n,c=7,n=p
pos=i
pos=i
व्याधि व्याधि pos=n,comp=y
भयम् भय pos=n,g=n,c=2,n=s
किंचित् कश्चित् pos=n,g=n,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
विगत विगम् pos=va,comp=y,f=part
ज्वरः ज्वर pos=n,g=m,c=1,n=s