Original

इदं तु पुण्यमाख्यानं विष्णोः समनुकीर्तनम् ।शृणुयाद्यः स धर्मात्मा पुत्रवांश्च भवेन्नरः ॥ ३८ ॥

Segmented

इदम् तु पुण्यम् आख्यानम् विष्णोः समनुकीर्तनम् शृणुयाद् यः स धर्म-आत्मा पुत्रवान् च भवेन् नरः

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
तु तु pos=i
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
आख्यानम् आख्यान pos=n,g=n,c=2,n=s
विष्णोः विष्णु pos=n,g=m,c=6,n=s
समनुकीर्तनम् समनुकीर्तन pos=n,g=n,c=2,n=s
शृणुयाद् श्रु pos=v,p=3,n=s,l=vidhilin
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पुत्रवान् पुत्रवत् pos=a,g=m,c=1,n=s
pos=i
भवेन् भू pos=v,p=3,n=s,l=vidhilin
नरः नर pos=n,g=m,c=1,n=s