Original

एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।धौन्धुमारमुपाख्यानं प्रथितं यस्य कर्मणा ॥ ३७ ॥

Segmented

एतत् ते सर्वम् आख्यातम् यन् माम् त्वम् परिपृच्छसि धौन्धुमारम् उपाख्यानम् प्रथितम् यस्य कर्मणा

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
यन् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
परिपृच्छसि परिप्रच्छ् pos=v,p=2,n=s,l=lat
धौन्धुमारम् धौन्धुमार pos=a,g=n,c=1,n=s
उपाख्यानम् उपाख्यान pos=n,g=n,c=1,n=s
प्रथितम् प्रथ् pos=va,g=n,c=1,n=s,f=part
यस्य यद् pos=n,g=m,c=6,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s