Original

कुवलाश्वस्तु नृपतिर्धुन्धुमार इति स्मृतः ।नाम्ना च गुणसंयुक्तस्तदा प्रभृति सोऽभवत् ॥ ३६ ॥

Segmented

कुवलाश्वस् तु नृपतिः धुन्धुमार इति स्मृतः नाम्ना च गुण-संयुक्तः तदा प्रभृति सो ऽभवत्

Analysis

Word Lemma Parse
कुवलाश्वस् कुवलाश्व pos=n,g=m,c=1,n=s
तु तु pos=i
नृपतिः नृपति pos=n,g=m,c=1,n=s
धुन्धुमार धुन्धुमार pos=n,g=m,c=1,n=s
इति इति pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
नाम्ना नामन् pos=n,g=n,c=3,n=s
pos=i
गुण गुण pos=n,comp=y
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
प्रभृति प्रभृति pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan