Original

एवं स निहतस्तेन कुवलाश्वेन सत्तम ।धुन्धुर्दैत्यो महावीर्यो मधुकैटभयोः सुतः ॥ ३५ ॥

Segmented

एवम् स निहतस् तेन कुवलाश्वेन सत्तम धुन्धुः दैत्यो महा-वीर्यः मधु-कैटभयोः सुतः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तद् pos=n,g=m,c=1,n=s
निहतस् निहन् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
कुवलाश्वेन कुवलाश्व pos=n,g=m,c=3,n=s
सत्तम सत्तम pos=a,g=m,c=8,n=s
धुन्धुः धुन्धु pos=n,g=m,c=1,n=s
दैत्यो दैत्य pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
मधु मधु pos=n,comp=y
कैटभयोः कैटभ pos=n,g=m,c=6,n=d
सुतः सुत pos=n,g=m,c=1,n=s