Original

तस्य पुत्रास्त्रयः शिष्टा युधिष्ठिर तदाभवन् ।दृढाश्वः कपिलाश्वश्च चन्द्राश्वश्चैव भारत ।तेभ्यः परम्परा राजन्निक्ष्वाकूणां महात्मनाम् ॥ ३४ ॥

Segmented

तस्य पुत्रास् त्रयः शिष्टा युधिष्ठिर तदा अभवन् दृढाश्वः कपिलाश्वः च चन्द्राश्वः च एव भारत तेभ्यः परम्परा राजन्न् इक्ष्वाकूणाम् महात्मनाम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पुत्रास् पुत्र pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
शिष्टा शिष् pos=va,g=m,c=1,n=p,f=part
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
तदा तदा pos=i
अभवन् भू pos=v,p=3,n=p,l=lan
दृढाश्वः दृढाश्व pos=n,g=m,c=1,n=s
कपिलाश्वः कपिलाश्व pos=n,g=m,c=1,n=s
pos=i
चन्द्राश्वः चन्द्राश्व pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
भारत भारत pos=a,g=m,c=8,n=s
तेभ्यः तद् pos=n,g=m,c=5,n=p
परम्परा परम्परा pos=n,g=f,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
इक्ष्वाकूणाम् इक्ष्वाकु pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p