Original

सभाज्य चैनं विविधैराशीर्वादैस्ततो नृपम् ।देवा महर्षयश्चैव स्वानि स्थानानि भेजिरे ॥ ३३ ॥

Segmented

सभाज्य च एनम् विविधैः आशीर्वादैस् ततो नृपम् देवा महा-ऋषयः च एव स्वानि स्थानानि भेजिरे

Analysis

Word Lemma Parse
सभाज्य सभाजय् pos=vi
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
विविधैः विविध pos=a,g=m,c=3,n=p
आशीर्वादैस् आशीर्वाद pos=n,g=m,c=3,n=p
ततो ततस् pos=i
नृपम् नृप pos=n,g=m,c=2,n=s
देवा देव pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
स्वानि स्व pos=a,g=n,c=2,n=p
स्थानानि स्थान pos=n,g=n,c=2,n=p
भेजिरे भज् pos=v,p=3,n=p,l=lit